A 465-37 (Saṅkṣepa)Durgāpaddhati
Manuscript culture infobox
Filmed in: A 465/37
Title: (Saṅkṣepa)Durgāpaddhati
Dimensions: 25.1 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1378
Remarks:
Reel No. A 465/37
Inventory No. 58564
Title (Saṅkṣepa)Durgāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.1 x 11.0 cm
Binding Hole(s)
Folios 2
Lines per Folio 12–14
Foliation figures on the verso, in the upper left-hand margin under the word hre. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1378
Manuscript Features
Excerpts
Beginning
śrīdurgāpūjākramaḥ ||
pratipadi prātar abhyaṃgasnānaṃ kṛtvā sūryy[ā]di devatābhyo vrataṃ nivedyācamya | prāṇānāyamyodaṅmukho vāripūrṇatāmrapātraṃ gṛhītvā | adyetyādi māsādisaṃkīrtya | amukaphalakāmaḥ devīprītikāmo vādyaprabhṛtinavamīparyyaṃtaṃ upavāsādi niyamopetaḥ śāradanavarātravihitadevīpūjātmakaṃ (fol. 1r1–3)
End
aṣṭottarādhikaśatena sucārunāmnāṃ
sadarbhitāṃ lalitaratnakadaṃbakena ||
sannāyakāṃ dṛḍhaguṇāṃ nijakaṃṭhagāṃ ya
kuryyād imāṃ srajasahosayamaṃ na paśyet || 11 ||
itthaṃ dvijendranijabhṛtyagaṇān sadaiva
saṃśikṣayed avanigāṃ sa hi dharmmarājaḥ ||
anye pi ye hariharāṃkadharādharāyāṃ
te dūrataḥ punar aho parivarjanīyāḥ || 12
yo dharmarājaracitāṃ lalitaprabaṃdhāṃ
nāmāvalīṃ sakalakalmaṣabījahaṃtrīṃ
dhīrotra kaustubhabhṛtaḥ śaśibhūṣaṇasya
nityaṃ japet stanarasaṃ na pibet sa mātuḥ || 13 ||
iti śṛṇvan kathāṃ ramyāṃ śivaśarmmā priye nadyāṃ ||
prahṛṣṭavaktraḥ purato darśāpsarasāṃ purīṃ || 14 || (fol. 2v8–12, right-hand margin and left-hand margin)
Colophon
iti śrī padmapurāṇe kāśīkhaṃḍe hariharanāmavalistotraṃ || || (fol. 2v, left-hand margin)
Microfilm Details
Reel No. A 465/37
Date of Filming 22-12-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 08-02-2012
Bibliography